Original

भीष्म उवाच ।त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर ।वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥ ७ ॥

Segmented

भीष्म उवाच त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर वर्णयोः च द्वयोः स्याताम् यौ राजन्यस्य भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रिषु त्रि pos=n,g=m,c=7,n=p
वर्णेषु वर्ण pos=n,g=m,c=7,n=p
ये यद् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
ब्राह्मणस्य ब्राह्मण pos=n,g=m,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
वर्णयोः वर्ण pos=n,g=m,c=6,n=d
pos=i
द्वयोः द्वि pos=n,g=m,c=6,n=d
स्याताम् अस् pos=v,p=3,n=d,l=vidhilin
यौ यद् pos=n,g=m,c=1,n=d
राजन्यस्य राजन्य pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s