Original

युधिष्ठिर उवाच ।षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा ।एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥ ६ ॥

Segmented

युधिष्ठिर उवाच षड् अपध्वंस-जाः के स्युः के वा अपि अपसदाः तथा एतत् सर्वम् यथातत्त्वम् व्याख्यातुम् मे त्वम् अर्हसि

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
षड् षष् pos=n,g=m,c=1,n=p
अपध्वंस अपध्वंस pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
के pos=n,g=m,c=1,n=p
वा वा pos=i
अपि अपि pos=i
अपसदाः अपसद pos=n,g=m,c=1,n=p
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातत्त्वम् यथातत्त्वम् pos=i
व्याख्यातुम् व्याख्या pos=vi
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat