Original

षडपध्वंसजाश्चापि कानीनापसदास्तथा ।इत्येते ते समाख्यातास्तान्विजानीहि भारत ॥ ५ ॥

Segmented

षड् अपध्वंस-जाः च अपि कानीन-अपसदाः तथा इति एते ते समाख्याताः तान् विजानीहि भारत

Analysis

Word Lemma Parse
षड् षष् pos=n,g=m,c=1,n=p
अपध्वंस अपध्वंस pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
कानीन कानीन pos=a,comp=y
अपसदाः अपसद pos=n,g=m,c=1,n=p
तथा तथा pos=i
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समाख्याताः समाख्या pos=va,g=m,c=1,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
भारत भारत pos=n,g=m,c=8,n=s