Original

पतितस्य च भार्यायां भर्त्रा सुसमवेतया ।तथा दत्तकृतौ पुत्रावध्यूढश्च तथापरः ॥ ४ ॥

Segmented

पतितस्य च भार्यायाम् भर्त्रा सु समवेतया तथा दत्त-कृता पुत्रौ अध्यूढः च तथा अपरः

Analysis

Word Lemma Parse
पतितस्य पत् pos=va,g=m,c=6,n=s,f=part
pos=i
भार्यायाम् भार्या pos=n,g=f,c=7,n=s
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
सु सु pos=i
समवेतया समवे pos=va,g=f,c=3,n=s,f=part
तथा तथा pos=i
दत्त दत्त pos=n,comp=y
कृता कृ pos=va,g=m,c=1,n=d,f=part
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अध्यूढः अध्यूढ pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s