Original

भीष्म उवाच ।आत्मा पुत्रस्तु विज्ञेयस्तस्यानन्तरजश्च यः ।नियुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥ ३ ॥

Segmented

भीष्म उवाच आत्मा पुत्रः तु विज्ञेयः तस्य अनन्तर-जः च यः नियुज्-जः च विज्ञेयः सुतः प्रसृत-जः तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तु तु pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
तस्य तद् pos=n,g=m,c=6,n=s
अनन्तर अनन्तर pos=a,comp=y
जः pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
नियुज् नियुज् pos=va,comp=y,f=part
जः pos=a,g=m,c=1,n=s
pos=i
विज्ञेयः विज्ञा pos=va,g=m,c=1,n=s,f=krtya
सुतः सुत pos=n,g=m,c=1,n=s
प्रसृत प्रसृ pos=va,comp=y,f=part
जः pos=a,g=m,c=1,n=s
तथा तथा pos=i