Original

धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते ।एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ २८ ॥

Segmented

धर्म-शास्त्रेषु वर्णानाम् निश्चयो ऽयम् प्रदृश्यते एतत् ते सर्वम् आख्यातम् किम् भूयः श्रोतुम् इच्छसि

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
निश्चयो निश्चय pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
किम् pos=n,g=n,c=2,n=s
भूयः भूयस् pos=i
श्रोतुम् श्रु pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat