Original

क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्यथ ।आत्मवद्वै प्रयुञ्जीरन्संस्कारं ब्राह्मणादयः ॥ २७ ॥

Segmented

क्षेत्रजो वा अपि अपसदः ये अध्यूढाः तेषु च अपि अथ आत्म-वत् वै प्रयुञ्जीरन् संस्कारम् ब्राह्मण-आदयः

Analysis

Word Lemma Parse
क्षेत्रजो क्षेत्रज pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अपसदः अपसद pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
अध्यूढाः अध्यूढ pos=n,g=m,c=1,n=p
तेषु तद् pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i
अथ अथ pos=i
आत्म आत्मन् pos=n,comp=y
वत् वत् pos=i
वै वै pos=i
प्रयुञ्जीरन् प्रयुज् pos=v,p=3,n=p,l=vidhilin
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p