Original

कानीनाध्यूढजौ चापि विज्ञेयौ पुत्रकिल्बिषौ ।तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ॥ २६ ॥

Segmented

कानीन-अध्यूढ-जौ च अपि विज्ञेयौ पुत्र-किल्बिषौ तौ अपि स्वौ इव सुतौ संस्कृ इति निश्चयः

Analysis

Word Lemma Parse
कानीन कानीन pos=a,comp=y
अध्यूढ अध्यूढ pos=n,comp=y
जौ pos=a,g=m,c=1,n=d
pos=i
अपि अपि pos=i
विज्ञेयौ विज्ञा pos=va,g=m,c=1,n=d,f=krtya
पुत्र पुत्र pos=n,comp=y
किल्बिषौ किल्बिष pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
अपि अपि pos=i
स्वौ स्व pos=a,g=m,c=1,n=d
इव इव pos=i
सुतौ सुत pos=n,g=m,c=1,n=d
संस्कृ संस्कृ pos=va,g=m,c=1,n=d,f=krtya
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s