Original

त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते ।तद्गोत्रवर्णतस्तस्य कुर्यात्संस्कारमच्युत ॥ २४ ॥

Segmented

त्यक्तो माता-पितृभ्याम् यः सवर्णम् प्रतिपद्यते तद् गोत्र-वर्णतः तस्य कुर्यात् संस्कारम् अच्युत

Analysis

Word Lemma Parse
त्यक्तो त्यज् pos=va,g=m,c=1,n=s,f=part
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=3,n=d
यः यद् pos=n,g=m,c=1,n=s
सवर्णम् सवर्ण pos=a,g=m,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
गोत्र गोत्र pos=n,comp=y
वर्णतः वर्ण pos=n,g=m,c=5,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
अच्युत अच्युत pos=a,g=m,c=8,n=s