Original

भीष्म उवाच ।आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा ॥ २३ ॥

Segmented

भीष्म उवाच आत्म-वत् तस्य कुर्वीत संस्कारम् स्वामि-वत् तथा

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
वत् वत् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
संस्कारम् संस्कार pos=n,g=m,c=2,n=s
स्वामि स्वामिन् pos=n,comp=y
वत् वत् pos=i
तथा तथा pos=i