Original

युधिष्ठिर उवाच ।कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् ।देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥ २२ ॥

Segmented

युधिष्ठिर उवाच कथम् अस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् देया कन्या कथम् च इति तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्रयोक्तव्यः प्रयुज् pos=va,g=m,c=1,n=s,f=krtya
संस्कारः संस्कार pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
कथम् कथम् pos=i
देया दा pos=va,g=f,c=1,n=s,f=krtya
कन्या कन्या pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
pos=i
इति इति pos=i
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s