Original

अस्वामिकस्य स्वामित्वं यस्मिन्संप्रतिलक्षयेत् ।सवर्णस्तं च पोषेत सवर्णस्तस्य जायते ॥ २१ ॥

Segmented

अस्वामिकस्य स्वामि-त्वम् यस्मिन् संप्रतिलक्षयेत् सवर्णः तम् च पोषेत सवर्णः तस्य जायते

Analysis

Word Lemma Parse
अस्वामिकस्य अस्वामिक pos=a,g=m,c=6,n=s
स्वामि स्वामिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
संप्रतिलक्षयेत् संप्रतिलक्षय् pos=v,p=3,n=s,l=vidhilin
सवर्णः सवर्ण pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
पोषेत पुष् pos=v,p=3,n=s,l=vidhilin
सवर्णः सवर्ण pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
जायते जन् pos=v,p=3,n=s,l=lat