Original

भीष्म उवाच ।मातापितृभ्यां संत्यक्तं पथि यं तु प्रलक्षयेत् ।न चास्य मातापितरौ ज्ञायेते स हि कृत्रिमः ॥ २० ॥

Segmented

भीष्म उवाच माता-पितृभ्याम् संत्यक्तम् पथि यम् तु प्रलक्षयेत् न च अस्य माता-पितरौ ज्ञायेते स हि कृत्रिमः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
माता माता pos=n,comp=y
पितृभ्याम् पितृ pos=n,g=m,c=3,n=d
संत्यक्तम् संत्यज् pos=va,g=m,c=2,n=s,f=part
पथि पथिन् pos=n,g=,c=7,n=s
यम् यद् pos=n,g=m,c=2,n=s
तु तु pos=i
प्रलक्षयेत् प्रलक्षय् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
माता माता pos=n,comp=y
पितरौ पितृ pos=n,g=m,c=1,n=d
ज्ञायेते ज्ञा pos=v,p=3,n=d,l=lat
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
कृत्रिमः कृत्रिम pos=a,g=m,c=1,n=s