Original

विप्रवादाः सुबहुशः श्रूयन्ते पुत्रकारिताः ।अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥ २ ॥

Segmented

विप्रवादाः सु बहुशस् श्रूयन्ते पुत्र-कारिताः अत्र नो मुह्यताम् राजन् संशयम् छेत्तुम् अर्हसि

Analysis

Word Lemma Parse
विप्रवादाः विप्रवाद pos=n,g=m,c=1,n=p
सु सु pos=i
बहुशस् बहुशस् pos=i
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
पुत्र पुत्र pos=n,comp=y
कारिताः कारय् pos=va,g=m,c=1,n=p,f=part
अत्र अत्र pos=i
नो मद् pos=n,g=,c=6,n=p
मुह्यताम् मुह् pos=va,g=m,c=6,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
संशयम् संशय pos=n,g=m,c=2,n=s
छेत्तुम् छिद् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat