Original

युधिष्ठिर उवाच ।कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते ।शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्येत भारत ॥ १९ ॥

Segmented

युधिष्ठिर उवाच कीदृशः कृतकः पुत्रः संग्रहाद् एव लक्ष्यते शुक्रम् क्षेत्रम् प्रमाणम् वा यत्र लक्ष्येत भारत

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कीदृशः कीदृश pos=a,g=m,c=1,n=s
कृतकः कृतक pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
संग्रहाद् संग्रह pos=n,g=m,c=5,n=s
एव एव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
वा वा pos=i
यत्र यत्र pos=i
लक्ष्येत लक्षय् pos=v,p=3,n=s,l=vidhilin
भारत भारत pos=n,g=m,c=8,n=s