Original

कश्चिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते ।न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥ १८ ॥

Segmented

कश्चिद् च कृतकः पुत्रः संग्रहाद् एव लक्ष्यते न तत्र रेतः क्षेत्रम् वा प्रमाणम् स्याद् युधिष्ठिर

Analysis

Word Lemma Parse
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
pos=i
कृतकः कृतक pos=a,g=m,c=1,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
संग्रहाद् संग्रह pos=n,g=m,c=5,n=s
एव एव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
pos=i
तत्र तत्र pos=i
रेतः रेतस् pos=n,g=n,c=1,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
वा वा pos=i
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s