Original

पुत्रकामो हि पुत्रार्थे यां वृणीते विशां पते ।तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥ १६ ॥

Segmented

पुत्र-कामः हि पुत्र-अर्थे याम् वृणीते विशाम् पते तत्र क्षेत्रम् प्रमाणम् स्यात् न वै तत्र आत्म-जः सुतः

Analysis

Word Lemma Parse
पुत्र पुत्र pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
हि हि pos=i
पुत्र पुत्र pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
याम् यद् pos=n,g=f,c=2,n=s
वृणीते वृ pos=v,p=3,n=s,l=lat
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
क्षेत्रम् क्षेत्र pos=n,g=n,c=1,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
वै वै pos=i
तत्र तत्र pos=i
आत्म आत्मन् pos=n,comp=y
जः pos=a,g=m,c=1,n=s
सुतः सुत pos=n,g=m,c=1,n=s