Original

भीष्म उवाच ।आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे ।न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥ १५ ॥

Segmented

भीष्म उवाच आत्म-जम् पुत्रम् उत्पाद्य यः त्यजेत् कारण-अन्तरे न तत्र कारणम् रेतः स क्षेत्र-स्वामिनः भवेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
उत्पाद्य उत्पादय् pos=vi
यः यद् pos=n,g=m,c=1,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
कारण कारण pos=n,comp=y
अन्तरे अन्तर pos=a,g=n,c=7,n=s
pos=i
तत्र तत्र pos=i
कारणम् कारण pos=n,g=n,c=1,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
क्षेत्र क्षेत्र pos=n,comp=y
स्वामिनः स्वामिन् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin