Original

युधिष्ठिर उवाच ।रेतोजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम् ।अध्यूढं विद्म वै पुत्रं हित्वा च समयं कथम् ॥ १४ ॥

Segmented

युधिष्ठिर उवाच रेतः-जम् विद्म वै पुत्रम् क्षेत्रजस्य आगमः कथम् अध्यूढम् विद्म वै पुत्रम् हित्वा च समयम् कथम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रेतः रेतस् pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
वै वै pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
क्षेत्रजस्य क्षेत्रज pos=n,g=m,c=6,n=s
आगमः आगम pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अध्यूढम् अध्यूढ pos=n,g=m,c=2,n=s
विद्म विद् pos=v,p=1,n=p,l=lit
वै वै pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
हित्वा हा pos=vi
pos=i
समयम् समय pos=n,g=m,c=2,n=s
कथम् कथम् pos=i