Original

भीष्म उवाच ।रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत् ।अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥ १३ ॥

Segmented

भीष्म उवाच रेतजो वा भवेत् पुत्रः त्यक्तवान् वा क्षेत्रजो भवेत् अध्यूढः समयम् भित्त्वा इति एतत् एव निबोध मे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रेतजो रेतज pos=a,g=m,c=1,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पुत्रः पुत्र pos=n,g=m,c=1,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
क्षेत्रजो क्षेत्रज pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अध्यूढः अध्यूढ pos=n,g=m,c=1,n=s
समयम् समय pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
इति इति pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
एव एव pos=i
निबोध निबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s