Original

युधिष्ठिर उवाच ।क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् ।तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥ १२ ॥

Segmented

युधिष्ठिर उवाच क्षेत्रजम् केचिद् एव आहुः सुतम् केचित् तु शुक्र-जम् तुल्यौ एतौ सुतौ कस्य तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
क्षेत्रजम् क्षेत्रज pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
सुतम् सुत pos=n,g=m,c=2,n=s
केचित् कश्चित् pos=n,g=m,c=1,n=p
तु तु pos=i
शुक्र शुक्र pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तुल्यौ तुल्य pos=a,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
सुतौ सुत pos=n,g=m,c=1,n=d
कस्य pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s