Original

ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः ।पुत्ररेतो न शक्यं हि मिथ्या कर्तुं नराधिप ॥ ११ ॥

Segmented

ब्राह्मण्याम् लक्ष्यते सूत इति एते ऽपसदाः स्मृताः पुत्र-रेतः न शक्यम् हि मिथ्या कर्तुम् नराधिप

Analysis

Word Lemma Parse
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat
सूत सूत pos=n,g=m,c=1,n=s
इति इति pos=i
एते एतद् pos=n,g=m,c=1,n=p
ऽपसदाः अपसद pos=n,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part
पुत्र पुत्र pos=n,comp=y
रेतः रेतस् pos=n,g=n,c=1,n=s
pos=i
शक्यम् शक् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
मिथ्या मिथ्या pos=i
कर्तुम् कृ pos=vi
नराधिप नराधिप pos=n,g=m,c=8,n=s