Original

मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ ।ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥ १० ॥

Segmented

मागधो वामकः च एव द्वौ वैश्यस्य उपलक्षितौ ब्राह्मण्याम् क्षत्रियायाम् च क्षत्रियस्य एकः एव तु

Analysis

Word Lemma Parse
मागधो मागध pos=n,g=m,c=1,n=s
वामकः वामक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
वैश्यस्य वैश्य pos=n,g=m,c=6,n=s
उपलक्षितौ उपलक्षय् pos=va,g=m,c=1,n=d,f=part
ब्राह्मण्याम् ब्राह्मणी pos=n,g=f,c=7,n=s
क्षत्रियायाम् क्षत्रिया pos=n,g=f,c=7,n=s
pos=i
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एकः एक pos=n,g=m,c=1,n=s
एव एव pos=i
तु तु pos=i