Original

असदेव हि धर्मस्य प्रमादो धर्म आसुरः ।नानुशुश्रुम जात्वेतामिमां पूर्वेषु जन्मसु ॥ ९ ॥

Segmented

असद् एव हि धर्मस्य प्रमादो धर्म आसुरः न अनुशुश्रुम जातु एताम् इमाम् पूर्वेषु जन्मसु

Analysis

Word Lemma Parse
असद् असत् pos=a,g=n,c=1,n=s
एव एव pos=i
हि हि pos=i
धर्मस्य धर्म pos=n,g=m,c=6,n=s
प्रमादो प्रमाद pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
आसुरः आसुर pos=a,g=m,c=1,n=s
pos=i
अनुशुश्रुम अनुश्रु pos=v,p=1,n=p,l=lit
जातु जातु pos=i
एताम् एतद् pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पूर्वेषु पूर्व pos=n,g=n,c=7,n=p
जन्मसु जन्मन् pos=n,g=n,c=7,n=p