Original

अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत् ।नप्ता विदेहराजस्य जनकस्य महात्मनः ॥ ७ ॥

Segmented

अस्मिन्न् एव प्रकरणे सुक्रतुः वाक्यम् अब्रवीत् नप्ता विदेह-राजस्य जनकस्य महात्मनः

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एव एव pos=i
प्रकरणे प्रकरण pos=n,g=n,c=7,n=s
सुक्रतुः सुक्रतु pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नप्ता नप्तृ pos=n,g=m,c=1,n=s
विदेह विदेह pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
जनकस्य जनक pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s