Original

स्वयं वृतेति सावित्री पित्रा वै प्रत्यपद्यत ।तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे जनाः ॥ ५ ॥

Segmented

स्वयम् वृता इति सावित्री पित्रा वै प्रत्यपद्यत तत् तस्य अन्ये प्रशंसन्ति धर्म-ज्ञाः न इतरे जनाः

Analysis

Word Lemma Parse
स्वयम् स्वयम् pos=i
वृता वृ pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
सावित्री सावित्री pos=n,g=f,c=1,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
वै वै pos=i
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
तत् तद् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
pos=i
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p