Original

अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः ।अधर्ममूलैर्हि धनैर्न तैरर्थोऽस्ति कश्चन ॥ २४ ॥

Segmented

अन्यो अपि अथ न विक्रेयो मनुष्यः किम् पुनः प्रजाः अधर्म-मूलैः हि धनैः न तैः अर्थो ऽस्ति कश्चन

Analysis

Word Lemma Parse
अन्यो अन्य pos=n,g=m,c=1,n=s
अपि अपि pos=i
अथ अथ pos=i
pos=i
विक्रेयो विक्री pos=va,g=m,c=1,n=s,f=krtya
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
किम् किम् pos=i
पुनः पुनर् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
अधर्म अधर्म pos=n,comp=y
मूलैः मूल pos=n,g=n,c=3,n=p
हि हि pos=i
धनैः धन pos=n,g=n,c=3,n=p
pos=i
तैः तद् pos=n,g=n,c=3,n=p
अर्थो अर्थ pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s