Original

वश्यां कुमारीं विहितां ये च तामुपभुञ्जते ।एते पापस्य कर्तारस्तमस्यन्धेऽथ शेरते ॥ २३ ॥

Segmented

वश्याम् कुमारीम् विहिताम् ये च ताम् उपभुञ्जते एते पापस्य कर्तारः तमसि अन्धे ऽथ शेरते

Analysis

Word Lemma Parse
वश्याम् वश्य pos=a,g=f,c=2,n=s
कुमारीम् कुमारी pos=n,g=f,c=2,n=s
विहिताम् विधा pos=va,g=f,c=2,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
पापस्य पाप pos=n,g=n,c=6,n=s
कर्तारः कर्तृ pos=a,g=m,c=1,n=p
तमसि तमस् pos=n,g=n,c=7,n=s
अन्धे अन्ध pos=a,g=n,c=7,n=s
ऽथ अथ pos=i
शेरते शी pos=v,p=3,n=p,l=lat