Original

यद्यप्याचरितः कैश्चिन्नैष धर्मः कथंचन ।अन्येषामपि दृश्यन्ते लोभतः संप्रवृत्तयः ॥ २२ ॥

Segmented

यदि अपि आचरितः कैश्चिद् न एष धर्मः कथंचन अन्येषाम् अपि दृश्यन्ते लोभतः संप्रवृत्तयः

Analysis

Word Lemma Parse
यदि यदि pos=i
अपि अपि pos=i
आचरितः आचर् pos=va,g=m,c=1,n=s,f=part
कैश्चिद् कश्चित् pos=n,g=m,c=3,n=p
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
अपि अपि pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
लोभतः लोभ pos=n,g=m,c=5,n=s
संप्रवृत्तयः सम्प्रवृत्ति pos=n,g=f,c=1,n=p