Original

आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत् ।अल्पं वा बहु वा राजन्विक्रयस्तावदेव सः ॥ २१ ॥

Segmented

आर्षे गो मिथुनम् शुल्कम् केचिद् आहुः मृषा एव तत् अल्पम् वा बहु वा राजन् विक्रयः तावत् एव सः

Analysis

Word Lemma Parse
आर्षे आर्ष pos=a,g=m,c=7,n=s
गो गो pos=i
मिथुनम् मिथुन pos=n,g=n,c=2,n=s
शुल्कम् शुल्क pos=n,g=n,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
मृषा मृषा pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
वा वा pos=i
बहु बहु pos=a,g=n,c=1,n=s
वा वा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विक्रयः विक्रय pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s