Original

सप्तावरे महाघोरे निरये कालसाह्वये ।स्वेदं मूत्रं पुरीषं च तस्मिन्प्रेत उपाश्नुते ॥ २० ॥

Segmented

सप्त-अवरे महा-घोरे निरये कालसाह्वये स्वेदम् मूत्रम् पुरीषम् च तस्मिन् प्रेत उपाश्नुते

Analysis

Word Lemma Parse
सप्त सप्तन् pos=n,comp=y
अवरे अवर pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
घोरे घोर pos=a,g=m,c=7,n=s
निरये निरय pos=n,g=m,c=7,n=s
कालसाह्वये कालसाह्वय pos=n,g=m,c=7,n=s
स्वेदम् स्वेद pos=n,g=m,c=2,n=s
मूत्रम् मूत्र pos=n,g=n,c=2,n=s
पुरीषम् पुरीष pos=n,g=n,c=2,n=s
pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रेत प्रे pos=va,g=m,c=7,n=s,f=part
उपाश्नुते उपाश् pos=v,p=3,n=s,l=lat