Original

भीष्म उवाच ।यापुत्रकस्याप्यरिक्थस्य प्रतिपत्सा तदा भवेत् ॥ २ ॥

Segmented

भीष्म उवाच या अ पुत्रकस्य अपि अ रिक्थस्य प्रतिपत् सा तदा भवेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
या यद् pos=n,g=f,c=1,n=s
pos=i
पुत्रकस्य पुत्रक pos=n,g=m,c=6,n=s
अपि अपि pos=i
pos=i
रिक्थस्य रिक्थ pos=n,g=m,c=6,n=s
प्रतिपत् प्रतिपद् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin