Original

यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति ।कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति ॥ १९ ॥

Segmented

यो मनुष्यः स्वकम् पुत्रम् विक्रीय धनम् इच्छति कन्याम् वा जीवित-अर्थाय यः शुल्केन प्रयच्छति

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
मनुष्यः मनुष्य pos=n,g=m,c=1,n=s
स्वकम् स्वक pos=a,g=m,c=2,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
विक्रीय विक्री pos=vi
धनम् धन pos=n,g=n,c=2,n=s
इच्छति इष् pos=v,p=3,n=s,l=lat
कन्याम् कन्या pos=n,g=f,c=2,n=s
वा वा pos=i
जीवित जीवित pos=n,comp=y
अर्थाय अर्थ pos=n,g=m,c=4,n=s
यः यद् pos=n,g=m,c=1,n=s
शुल्केन शुल्क pos=n,g=n,c=3,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat