Original

अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः ।धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥ १८ ॥

Segmented

अत्र गाथा यम-उद्गीताः कीर्तयन्ति पुराविदः धर्म-ज्ञाः धर्म-शास्त्रेषु निबद्धा धर्म-सेतुषु

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गाथा गाथा pos=n,g=f,c=2,n=p
यम यम pos=n,comp=y
उद्गीताः उद्गा pos=va,g=f,c=2,n=p,f=part
कीर्तयन्ति कीर्तय् pos=v,p=3,n=p,l=lat
पुराविदः पुराविद् pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
निबद्धा निबन्ध् pos=va,g=m,c=1,n=p,f=part
धर्म धर्म pos=n,comp=y
सेतुषु सेतु pos=n,g=m,c=7,n=p