Original

असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः ।आसुरादधिसंभूता धर्माद्विषमवृत्तयः ॥ १७ ॥

Segmented

असूयवः तु अधर्मिष्ठाः पर-स्व-आदायिन् शठाः आसुराद् अधिसंभूता धर्माद् विषम-वृत्तयः

Analysis

Word Lemma Parse
असूयवः असूयु pos=a,g=m,c=1,n=p
तु तु pos=i
अधर्मिष्ठाः अधर्मिष्ठ pos=a,g=m,c=1,n=p
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
आदायिन् आदायिन् pos=a,g=m,c=1,n=p
शठाः शठ pos=a,g=m,c=1,n=p
आसुराद् आसुर pos=a,g=m,c=5,n=s
अधिसंभूता अधिसंभू pos=va,g=f,c=1,n=p,f=part
धर्माद् धर्म pos=n,g=m,c=5,n=s
विषम विषम pos=a,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p