Original

दौहित्रकेण धर्मेण नात्र पश्यामि कारणम् ।विक्रीतासु च ये पुत्रा भवन्ति पितुरेव ते ॥ १६ ॥

Segmented

दौहित्रकेण धर्मेण न अत्र पश्यामि कारणम् विक्रीतासु च ये पुत्रा भवन्ति पितुः एव ते

Analysis

Word Lemma Parse
दौहित्रकेण दौहित्रक pos=a,g=m,c=3,n=s
धर्मेण धर्म pos=n,g=m,c=3,n=s
pos=i
अत्र अत्र pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
कारणम् कारण pos=n,g=n,c=2,n=s
विक्रीतासु विक्री pos=va,g=f,c=7,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat
पितुः पितृ pos=n,g=m,c=6,n=s
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p