Original

अन्यत्र जातया सा हि प्रजया पुत्र ईहते ।दुहितान्यत्र जातेन पुत्रेणापि विशिष्यते ॥ १५ ॥

Segmented

अन्यत्र जातया सा हि प्रजया पुत्र ईहते दुहिता अन्यत्र जातेन पुत्रेण अपि विशिष्यते

Analysis

Word Lemma Parse
अन्यत्र अन्यत्र pos=i
जातया जन् pos=va,g=f,c=3,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
प्रजया प्रजा pos=n,g=f,c=3,n=s
पुत्र पुत्र pos=n,g=m,c=1,n=s
ईहते ईह् pos=v,p=3,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
अन्यत्र अन्यत्र pos=i
जातेन जन् pos=va,g=m,c=3,n=s,f=part
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
अपि अपि pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat