Original

ददाति हि स पिण्डं वै पितुर्मातामहस्य च ।पुत्रदौहित्रयोर्नेह विशेषो धर्मतः स्मृतः ॥ १४ ॥

Segmented

ददाति हि स पिण्डम् वै पितुः मातामहस्य च पुत्र-दौहित्रयोः न इह विशेषो धर्मतः स्मृतः

Analysis

Word Lemma Parse
ददाति दा pos=v,p=3,n=s,l=lat
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
पिण्डम् पिण्ड pos=n,g=n,c=2,n=s
वै वै pos=i
पितुः पितृ pos=n,g=m,c=6,n=s
मातामहस्य मातामह pos=n,g=m,c=6,n=s
pos=i
पुत्र पुत्र pos=n,comp=y
दौहित्रयोः दौहित्र pos=n,g=m,c=6,n=d
pos=i
इह इह pos=i
विशेषो विशेष pos=n,g=m,c=1,n=s
धर्मतः धर्म pos=n,g=m,c=5,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part