Original

मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः ।दौहित्र एव वा रिक्थमपुत्रस्य पितुर्हरेत् ॥ १३ ॥

Segmented

मातुः च यौतकम् यत् स्यात् कुमारी-भागः एव सः दौहित्र एव वा रिक्थम् अपुत्रस्य पितुः हरेत्

Analysis

Word Lemma Parse
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
यौतकम् यौतक pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
कुमारी कुमारी pos=n,comp=y
भागः भाग pos=n,g=m,c=1,n=s
एव एव pos=i
सः तद् pos=n,g=m,c=1,n=s
दौहित्र दौहित्र pos=n,g=m,c=1,n=s
एव एव pos=i
वा वा pos=i
रिक्थम् रिक्थ pos=n,g=n,c=2,n=s
अपुत्रस्य अपुत्र pos=a,g=m,c=6,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin