Original

भीष्म उवाच ।यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत् ॥ १२ ॥

Segmented

भीष्म उवाच यथा एव आत्मा तथा पुत्रः पुत्रेण दुहिता समा तस्याम् आत्मनि तिष्ठन्त्याम् कथम् अन्यो धनम् हरेत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
एव एव pos=i
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तथा तथा pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
समा सम pos=n,g=f,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
तिष्ठन्त्याम् स्था pos=va,g=f,c=7,n=s,f=part
कथम् कथम् pos=i
अन्यो अन्य pos=n,g=m,c=1,n=s
धनम् धन pos=n,g=n,c=2,n=s
हरेत् हृ pos=v,p=3,n=s,l=vidhilin