Original

युधिष्ठिर उवाच ।कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन ।तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कन्यायाः प्राप्त-शुल्कायाः पतिः चेद् न अस्ति कश्चन तत्र का प्रतिपत्तिः स्यात् तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कन्यायाः कन्या pos=n,g=f,c=6,n=s
प्राप्त प्राप् pos=va,comp=y,f=part
शुल्कायाः शुल्क pos=n,g=f,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
कश्चन कश्चन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
का pos=n,g=f,c=1,n=s
प्रतिपत्तिः प्रतिपत्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s