Original

उत्थातुकामापि सती व्यतिष्ठद्विपुलेन सा ।निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम् ॥ ६ ॥

Segmented

उत्थातु-कामा अपि सती व्यतिष्ठद् विपुलेन सा निगृहीता मनुष्य-इन्द्र न शशाक विचेष्टितुम्

Analysis

Word Lemma Parse
उत्थातु उत्थातु pos=n,comp=y
कामा काम pos=n,g=f,c=1,n=s
अपि अपि pos=i
सती अस् pos=va,g=f,c=1,n=s,f=part
व्यतिष्ठद् विष्ठा pos=v,p=3,n=s,l=lan
विपुलेन विपुल pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
निगृहीता निग्रह् pos=va,g=f,c=1,n=s,f=part
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
विचेष्टितुम् विचेष्ट् pos=vi