Original

सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह ।रूपेण विस्मिता कोऽसीत्यथ वक्तुमिहेच्छती ॥ ५ ॥

Segmented

सा तम् आलोक्य सहसा प्रत्युत्थातुम् इयेष ह रूपेण विस्मिता को असि इति अथ वक्तुम् इह इच्छन्ती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
प्रत्युत्थातुम् प्रत्युत्था pos=vi
इयेष इष् pos=v,p=3,n=s,l=lit
pos=i
रूपेण रूप pos=n,g=n,c=3,n=s
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
को pos=n,g=m,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
इति इति pos=i
अथ अथ pos=i
वक्तुम् वच् pos=vi
इह इह pos=i
इच्छन्ती इष् pos=va,g=f,c=1,n=s,f=part