Original

तथैव देवशर्मापि सभार्यः स महातपाः ।निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥ ३५ ॥

Segmented

तथा एव देवशर्मा अपि स भार्यः स महा-तपाः निर्भयो बल-वृत्र-घ्नात् चचार विजने वने

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
निर्भयो निर्भय pos=a,g=m,c=1,n=s
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
घ्नात् घ्न pos=a,g=m,c=5,n=s
चचार चर् pos=v,p=3,n=s,l=lit
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s