Original

प्रतिनन्द्य च धर्मात्मा शिष्यं धर्मपरायणम् ।वरेण च्छन्दयामास स तस्माद्गुरुवत्सलः ।अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥ ३४ ॥

Segmented

प्रतिनन्द्य च धर्म-आत्मा शिष्यम् धर्म-परायणम् अनुज्ञातः च गुरुणा चचार अनुत्तमम् तपः

Analysis

Word Lemma Parse
प्रतिनन्द्य प्रतिनन्द् pos=vi
pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शिष्यम् शिष्य pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
परायणम् परायण pos=n,g=m,c=2,n=s
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
गुरुणा गुरु pos=n,g=m,c=3,n=s
चचार चर् pos=v,p=3,n=s,l=lit
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s