Original

विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि च प्रभुः ।धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्युवाच ह ॥ ३३ ॥

Segmented

विपुलस्य गुरौ वृत्तिम् भक्तिम् आत्मनि च प्रभुः धर्मे च स्थिर-ताम् दृष्ट्वा साधु साधु इति उवाच ह

Analysis

Word Lemma Parse
विपुलस्य विपुल pos=n,g=m,c=6,n=s
गुरौ गुरु pos=n,g=m,c=7,n=s
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
भक्तिम् भक्ति pos=n,g=f,c=2,n=s
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
स्थिर स्थिर pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i