Original

तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान् ।बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥ ३२ ॥

Segmented

तत् श्रुत्वा स मुनिः तुष्टः विपुलस्य प्रतापवान् बभूव शील-वृत्त तपसा नियमेन च

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
तुष्टः तुष् pos=va,g=m,c=1,n=s,f=part
विपुलस्य विपुल pos=n,g=m,c=6,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
शील शील pos=n,comp=y
वृत्त वृत्त pos=n,g=n,c=3,n=d
तपसा तपस् pos=n,g=n,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i