Original

स ददर्श तमासीनं विपुलस्य कलेवरम् ।निश्चेष्टं स्तब्धनयनं यथालेख्यगतं तथा ॥ ३ ॥

Segmented

स ददर्श तम् आसीनम् विपुलस्य कलेवरम् निश्चेष्टम् स्तब्ध-नयनम् यथा आलेख्य-गतम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
विपुलस्य विपुल pos=n,g=m,c=6,n=s
कलेवरम् कलेवर pos=n,g=n,c=2,n=s
निश्चेष्टम् निश्चेष्ट pos=a,g=n,c=2,n=s
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
नयनम् नयन pos=n,g=n,c=2,n=s
यथा यथा pos=i
आलेख्य आलेख्य pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
तथा तथा pos=i