Original

मुहूर्तयाते शक्रे तु देवशर्मा महातपाः ।कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम् ॥ २८ ॥

Segmented

मुहूर्त-याते शक्रे तु देवशर्मा महा-तपाः कृत्वा यज्ञम् यथाकामम् आजगाम स्वम् आश्रमम्

Analysis

Word Lemma Parse
मुहूर्त मुहूर्त pos=n,comp=y
याते या pos=va,g=m,c=7,n=s,f=part
शक्रे शक्र pos=n,g=m,c=7,n=s
तु तु pos=i
देवशर्मा देवशर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
यज्ञम् यज्ञ pos=n,g=m,c=2,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
स्वम् स्व pos=a,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s