Original

अमरोऽस्मीति यद्बुद्धिमेतामास्थाय वर्तसे ।मावमंस्था न तपसामसाध्यं नाम किंचन ॥ २६ ॥

Segmented

अमरो अस्मि इति यद् बुद्धिम् एताम् आस्थाय वर्तसे मा अवमंस्थाः न तपसाम् असाध्यम् नाम किंचन

Analysis

Word Lemma Parse
अमरो अमर pos=n,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
यद् यत् pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
वर्तसे वृत् pos=v,p=2,n=s,l=lat
मा मा pos=i
अवमंस्थाः अवमन् pos=v,p=2,n=s,l=lun_unaug
pos=i
तपसाम् तपस् pos=n,g=n,c=6,n=p
असाध्यम् असाध्य pos=a,g=n,c=1,n=s
नाम नामन् pos=n,g=n,c=1,n=s
किंचन कश्चन pos=n,g=n,c=1,n=s